Original

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः ॥ ९ ॥

Segmented

विधूमे न्यस्त-मुसले व्यङ्गारे भुक्त-जने अतीते पात्रसंचारे भिक्षाम् लिप्सेत वै मुनिः

Analysis

Word Lemma Parse
विधूमे विधूम pos=a,g=m,c=7,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
मुसले मुसल pos=n,g=m,c=7,n=s
व्यङ्गारे व्यङ्गार pos=a,g=m,c=7,n=s
भुक्त भुज् pos=va,comp=y,f=part
जने जन pos=n,g=m,c=7,n=s
अतीते अती pos=va,g=m,c=7,n=s,f=part
पात्रसंचारे पात्रसंचार pos=n,g=m,c=7,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s