Original

प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् ।भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः ॥ ७ ॥

Segmented

प्रदक्षिणम् प्रसव्यम् च ग्राम-मध्ये न च आचरेत् भैक्ष-चर्याम् अनापन्नो न गच्छेत् पूर्व-केतितः

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=2,n=s
प्रसव्यम् प्रसव्य pos=a,g=n,c=2,n=s
pos=i
ग्राम ग्राम pos=n,comp=y
मध्ये मध्ये pos=i
pos=i
pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
भैक्ष भैक्ष pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
अनापन्नो अनापन्न pos=a,g=m,c=1,n=s
pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
पूर्व पूर्व pos=n,comp=y
केतितः केतय् pos=va,g=m,c=1,n=s,f=part