Original

अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन ।क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥ ६ ॥

Segmented

अतिवादान् तितिक्षेत न अभिमन्येत् कथंचन क्रोध्यमानः प्रियम् ब्रूयाद् आक्रुष्टः कुशलम् वदेत्

Analysis

Word Lemma Parse
अतिवादान् अतिवाद pos=n,g=m,c=2,n=p
तितिक्षेत तितिक्ष् pos=v,p=3,n=s,l=vidhilin
pos=i
अभिमन्येत् अभिमन् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i
क्रोध्यमानः क्रोधय् pos=va,g=m,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
आक्रुष्टः आक्रुश् pos=va,g=m,c=1,n=s,f=part
कुशलम् कुशल pos=a,g=n,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin