Original

न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् ।नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥ ५ ॥

Segmented

न हिंस्यात् सर्व-भूतानि मैत्रायण-गतिः चरेत् न इदम् जीवितम् आसाद्य वैरम् कुर्वीत केनचित्

Analysis

Word Lemma Parse
pos=i
हिंस्यात् हिंस् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
मैत्रायण मैत्रायण pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
वैरम् वैर pos=n,g=n,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
केनचित् कश्चित् pos=n,g=m,c=3,n=s