Original

न चक्षुषा न मनसा न वाचा दूषयेदपि ।न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् ॥ ४ ॥

Segmented

न चक्षुषा न मनसा न वाचा दूषयेद् अपि न प्रत्यक्षम् परोक्षम् वा दूषणम् व्याहरेत् क्वचित्

Analysis

Word Lemma Parse
pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
दूषयेद् दूषय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
pos=i
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
वा वा pos=i
दूषणम् दूषण pos=n,g=n,c=2,n=s
व्याहरेत् व्याहृ pos=v,p=3,n=s,l=vidhilin
क्वचित् क्वचिद् pos=i