Original

अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् ।लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते ॥ २० ॥

Segmented

अभयम् सर्व-भूतेभ्यः दत्त्वा यः प्रव्रजेद् गृहात् लोकाः तेजः-मयाः तस्य तथा आनन्त्याय कल्पते

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
दत्त्वा दा pos=vi
यः यद् pos=n,g=m,c=1,n=s
प्रव्रजेद् प्रव्रज् pos=v,p=3,n=s,l=vidhilin
गृहात् गृह pos=n,g=n,c=5,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
तेजः तेजस् pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तथा तथा pos=i
आनन्त्याय आनन्त्य pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat