Original

विजानतां मोक्ष एष श्रमः स्यादविजानताम् ।मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ॥ १९ ॥

Segmented

विजानताम् मोक्ष एष श्रमः स्याद् अविजानताम् मोक्ष-यानम् इदम् कृत्स्नम् विदुषाम् हारितो ऽब्रवीत्

Analysis

Word Lemma Parse
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part
मोक्ष मोक्ष pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अविजानताम् अविजानत् pos=a,g=m,c=6,n=p
मोक्ष मोक्ष pos=n,comp=y
यानम् यान pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
हारितो हारित pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan