Original

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् ॥ १८ ॥

Segmented

वानप्रस्थ-गृहस्थाभ्याम् न संसृज्येत कर्हिचित् अज्ञात-लिप्साम् लिप्सेत न च एनम् हर्ष आविशेत्

Analysis

Word Lemma Parse
वानप्रस्थ वानप्रस्थ pos=n,comp=y
गृहस्थाभ्याम् गृहस्थ pos=n,g=m,c=3,n=d
pos=i
संसृज्येत संसृज् pos=v,p=3,n=s,l=vidhilin
कर्हिचित् कर्हिचित् pos=i
अज्ञात अज्ञात pos=a,comp=y
लिप्साम् लिप्सा pos=n,g=f,c=2,n=s
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
हर्ष हर्ष pos=n,g=m,c=1,n=s
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin