Original

वाचो वेगं मनसः क्रोधवेगं विवित्सावेगमुदरोपस्थवेगम् ।एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात् ॥ १५ ॥

Segmented

वाचो वेगम् मनसः क्रोध-वेगम् विवित्सा-वेगम् उदर-उपस्थ-वेगम् एतान् वेगान् विनयेद् वै तपस्वी निन्दा च अस्य हृदयम् न उपहन्यात्

Analysis

Word Lemma Parse
वाचो वाच् pos=n,g=f,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
क्रोध क्रोध pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
विवित्सा विवित्सा pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
उदर उदर pos=n,comp=y
उपस्थ उपस्थ pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
वेगान् वेग pos=n,g=m,c=2,n=p
विनयेद् विनी pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
निन्दा निन्दा pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
pos=i
उपहन्यात् उपहन् pos=v,p=3,n=s,l=vidhilin