Original

अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः ।सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ॥ १४ ॥

Segmented

अनुरोध-विरोधाभ्याम् समः स्याद् अचलो ध्रुवः सुकृतम् दुष्कृतम् च उभे न अनुरुध्येत कर्मणि

Analysis

Word Lemma Parse
अनुरोध अनुरोध pos=n,comp=y
विरोधाभ्याम् विरोध pos=n,g=m,c=3,n=d
समः सम pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अचलो अचल pos=a,g=m,c=1,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
pos=i
अनुरुध्येत अनुरुध् pos=v,p=3,n=s,l=vidhilin
कर्मणि कर्मन् pos=n,g=n,c=7,n=s