Original

शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम् ।अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् ॥ १३ ॥

Segmented

शून्य-आगारम् वृक्ष-मूलम् अरण्यम् अथवा गुहाम् अज्ञात-चर्याम् गत्वा अन्याम् ततो अन्यत्र एव संविशेत्

Analysis

Word Lemma Parse
शून्य शून्य pos=a,comp=y
आगारम् आगार pos=n,g=n,c=2,n=s
वृक्ष वृक्ष pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अथवा अथवा pos=i
गुहाम् गुहा pos=n,g=f,c=2,n=s
अज्ञात अज्ञात pos=a,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
अन्याम् अन्य pos=n,g=f,c=2,n=s
ततो ततस् pos=i
अन्यत्र अन्यत्र pos=i
एव एव pos=i
संविशेत् संविश् pos=v,p=3,n=s,l=vidhilin