Original

न चान्नदोषान्निन्देत न गुणानभिपूजयेत् ।शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् ॥ १२ ॥

Segmented

न च अन्न-दोषान् निन्देत न गुणान् अभिपूजयेत् शय्या-आसने विविक्ते च नित्यम् एव अभिपूजयेत्

Analysis

Word Lemma Parse
pos=i
pos=i
अन्न अन्न pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
निन्देत निन्द् pos=v,p=3,n=s,l=vidhilin
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
अभिपूजयेत् अभिपूजय् pos=v,p=3,n=s,l=vidhilin
शय्या शय्या pos=n,comp=y
आसने आसन pos=n,g=n,c=7,n=s
विविक्ते विविक्त pos=a,g=n,c=7,n=s
pos=i
नित्यम् नित्यम् pos=i
एव एव pos=i
अभिपूजयेत् अभिपूजय् pos=v,p=3,n=s,l=vidhilin