Original

लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ।अभिपूजितलाभं हि जुगुप्सेतैव तादृशः ॥ ११ ॥

Segmented

लाभम् साधारणम् न इच्छेत् न भुञ्जीत अभिपूजितः अभिपूजय्-लाभम् हि जुगुप्सेत एव तादृशः

Analysis

Word Lemma Parse
लाभम् लाभ pos=n,g=m,c=2,n=s
साधारणम् साधारण pos=a,g=m,c=2,n=s
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
अभिपूजय् अभिपूजय् pos=va,comp=y,f=part
लाभम् लाभ pos=n,g=m,c=2,n=s
हि हि pos=i
जुगुप्सेत जुगुप्स् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
तादृशः तादृश pos=a,g=m,c=1,n=s