Original

अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः ।अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ॥ १० ॥

Segmented

अनुयात्रिकम् अर्थस्य मात्रा-लाभेषु अनादृतः अलाभे न विहन्येत लाभः च एनम् न हर्षयेत्

Analysis

Word Lemma Parse
अनुयात्रिकम् अनुयात्रिक pos=a,g=n,c=2,n=s
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
मात्रा मात्रा pos=n,comp=y
लाभेषु लाभ pos=n,g=m,c=7,n=p
अनादृतः अनादृत pos=a,g=m,c=1,n=s
अलाभे अलाभ pos=n,g=m,c=7,n=s
pos=i
विहन्येत विहन् pos=v,p=3,n=s,l=vidhilin
लाभः लाभ pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
हर्षयेत् हर्षय् pos=v,p=3,n=s,l=vidhilin