Original

न कामाननुरुध्येत दुःखं कामेषु वै रतिः ।प्राप्यार्थमुपयुञ्जीत धर्मे कामं विवर्जयेत् ॥ ९ ॥

Segmented

न कामान् अनुरुध्येत दुःखम् कामेषु वै रतिः प्राप्य अर्थम् उपयुञ्जीत धर्मे कामम् विवर्जयेत्

Analysis

Word Lemma Parse
pos=i
कामान् काम pos=n,g=m,c=2,n=p
अनुरुध्येत अनुरुध् pos=v,p=3,n=s,l=vidhilin
दुःखम् दुःख pos=n,g=n,c=1,n=s
कामेषु काम pos=n,g=m,c=7,n=p
वै वै pos=i
रतिः रति pos=n,g=f,c=1,n=s
प्राप्य प्राप् pos=vi
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपयुञ्जीत उपयुज् pos=v,p=3,n=s,l=vidhilin
धर्मे धर्म pos=n,g=m,c=7,n=s
कामम् काम pos=n,g=m,c=2,n=s
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin