Original

अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् ।असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ॥ ५ ॥

Segmented

अर्थाः खलु समृद्धा हि बाढम् दुःखम् विजानताम् असमृद्धाः तु अपि सदा मोहयन्ति अविचक्षणान्

Analysis

Word Lemma Parse
अर्थाः अर्थ pos=n,g=m,c=1,n=p
खलु खलु pos=i
समृद्धा समृध् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
बाढम् बाढम् pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part
असमृद्धाः असमृद्ध pos=a,g=m,c=1,n=p
तु तु pos=i
अपि अपि pos=i
सदा सदा pos=i
मोहयन्ति मोहय् pos=v,p=3,n=p,l=lat
अविचक्षणान् अविचक्षण pos=a,g=m,c=2,n=p