Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गीतं विदेहराजेन माण्डव्यायानुपृच्छते ॥ ३ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् गीतम् विदेह-राजेन माण्डव्याय अनुप्रछ्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
गीतम् गा pos=va,g=m,c=2,n=s,f=part
विदेह विदेह pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
माण्डव्याय माण्डव्य pos=n,g=m,c=4,n=s
अनुप्रछ् अनुप्रछ् pos=va,g=m,c=4,n=s,f=part