Original

येयमर्थोद्भवा तृष्णा कथमेतां पितामह ।निवर्तयेम पापं हि तृष्णया कारिता वयम् ॥ २ ॥

Segmented

या इयम् अर्थ-उद्भवा तृष्णा कथम् एताम् पितामह निवर्तयेम पापम् हि तृष्णया कारिता वयम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अर्थ अर्थ pos=n,comp=y
उद्भवा उद्भव pos=a,g=f,c=1,n=s
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
निवर्तयेम निवर्तय् pos=v,p=1,n=p,l=vidhilin
पापम् पाप pos=n,g=n,c=2,n=s
हि हि pos=i
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
कारिता कारय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p