Original

राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः ।पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः ॥ १४ ॥

Segmented

राज्ञः तत् वचनम् श्रुत्वा प्रीतिमान् अभवद् द्विजः पूजयित्वा च तद् वाक्यम् माण्डव्यो मोक्षम् आश्रितः

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s
पूजयित्वा पूजय् pos=vi
pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
माण्डव्यो माण्डव्य pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part