Original

चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम् ।धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् ॥ १३ ॥

Segmented

चारित्रम् आत्मनः पश्यन् चन्द्र-शुद्धम् अनामयम् धर्म-आत्मा लभते कीर्तिम् प्रेत्य च इह यथासुखम्

Analysis

Word Lemma Parse
चारित्रम् चारित्र pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
चन्द्र चन्द्र pos=n,comp=y
शुद्धम् शुध् pos=va,g=n,c=2,n=s,f=part
अनामयम् अनामय pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
यथासुखम् यथासुखम् pos=i