Original

उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये ।भयाभये च संत्यज्य संप्रशान्तो निरामयः ॥ ११ ॥

Segmented

उभे सत्य-अनृते त्यक्त्वा शोक-आनन्दौ प्रिय-अप्रिये भय-अभये च संत्यज्य संप्रशान्तो निरामयः

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=n,c=2,n=d
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
त्यक्त्वा त्यज् pos=vi
शोक शोक pos=n,comp=y
आनन्दौ आनन्द pos=n,g=m,c=2,n=d
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
भय भय pos=n,comp=y
अभये अभय pos=n,g=n,c=2,n=d
pos=i
संत्यज्य संत्यज् pos=vi
संप्रशान्तो संप्रशम् pos=va,g=m,c=1,n=s,f=part
निरामयः निरामय pos=a,g=m,c=1,n=s