Original

विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् ।कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह ॥ १० ॥

Segmented

विद्वान् सर्वेषु भूतेषु व्याघ्र-मांस-उपमः भवेत् कृतकृत्यो विशुद्ध-आत्मा सर्वम् त्यजति वै सह

Analysis

Word Lemma Parse
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
व्याघ्र व्याघ्र pos=n,comp=y
मांस मांस pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
वै वै pos=i
सह सह pos=i