Original

पञ्चैव तानि कालश्च भावाभावौ च केवलौ ।अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ ॥ ९ ॥

Segmented

पञ्च एव तानि कालः च भाव-अभावौ च केवलौ अष्टौ भूतानि भूतानाम् शाश्वतानि भव-अप्ययौ

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
एव एव pos=i
तानि तद् pos=n,g=n,c=1,n=p
कालः काल pos=n,g=m,c=1,n=s
pos=i
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=1,n=d
pos=i
केवलौ केवल pos=a,g=m,c=1,n=d
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
शाश्वतानि शाश्वत pos=a,g=n,c=1,n=p
भव भव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=1,n=d