Original

नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् ।वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः ॥ ८ ॥

Segmented

न उपपत्त्या न वा युक्त्या तु असत् ब्रूयाद् असंशयम् वेत्थ तान् अभिनिर्वृत्तान् षड् एते यस्य राशयः

Analysis

Word Lemma Parse
pos=i
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
pos=i
वा वा pos=i
युक्त्या युक्ति pos=n,g=f,c=3,n=s
तु तु pos=i
असत् असत् pos=a,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशयम् pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अभिनिर्वृत्तान् अभिनिर्वृत् pos=va,g=m,c=2,n=p,f=part
षड् षष् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
राशयः राशि pos=n,g=m,c=1,n=p