Original

आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ ।असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ॥ ७ ॥

Segmented

आपः च एव अन्तरिक्षम् च पृथिवी वायु-पावकौ असिद्धिः परम् एतेभ्यो भूतेभ्यो मुक्त-संशयम्

Analysis

Word Lemma Parse
आपः अप् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायु वायु pos=n,comp=y
पावकौ पावक pos=n,g=m,c=1,n=d
असिद्धिः असिद्धि pos=n,g=f,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
एतेभ्यो एतद् pos=n,g=n,c=5,n=p
भूतेभ्यो भूत pos=n,g=n,c=5,n=p
मुक्त मुच् pos=va,comp=y,f=part
संशयम् संशय pos=n,g=m,c=2,n=s