Original

विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् ।महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ॥ ६ ॥

Segmented

विद्धि नारद पञ्च एतान् शाश्वतान् अचलान् ध्रुवान् महतः तेजसः राशीन् काल-षष्ठान् स्वभावतः

Analysis

Word Lemma Parse
विद्धि विद् pos=v,p=2,n=s,l=lot
नारद नारद pos=n,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p
अचलान् अचल pos=a,g=m,c=2,n=p
ध्रुवान् ध्रुव pos=a,g=m,c=2,n=p
महतः महत् pos=a,g=n,c=6,n=s
तेजसः तेजस् pos=n,g=n,c=6,n=s
राशीन् राशि pos=n,g=m,c=2,n=p
काल काल pos=n,comp=y
षष्ठान् षष्ठ pos=a,g=m,c=2,n=p
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s