Original

तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः ।एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥ ५ ॥

Segmented

तेभ्यः सृजति भूतानि काल आत्म-प्रचोदितः एतेभ्यो यः परम् ब्रूयाद् असद् ब्रूयाद् असंशयम्

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=n,c=5,n=p
सृजति सृज् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
काल काल pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
एतेभ्यो एतद् pos=n,g=n,c=5,n=p
यः यद् pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
असद् असत् pos=a,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशयम् pos=i