Original

असित उवाच ।येभ्यः सृजति भूतानि कालो भावप्रचोदितः ।महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥ ४ ॥

Segmented

असित उवाच येभ्यः सृजति भूतानि कालो भाव-प्रचोदितः महाभूतानि पञ्च इति तानि आहुः भूत-चिन्तकाः

Analysis

Word Lemma Parse
असित असित pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
येभ्यः यद् pos=n,g=n,c=5,n=p
सृजति सृज् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
कालो काल pos=n,g=m,c=1,n=s
भाव भाव pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
महाभूतानि महाभूत pos=n,g=n,c=1,n=p
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
इति इति pos=i
तानि तद् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
भूत भूत pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p