Original

नैव संजायते जन्तुर्न च जातु विपद्यते ।याति देहमयं भुक्त्वा कदाचित्परमां गतिम् ॥ ३६ ॥

Segmented

न एव संजायते जन्तुः न च जातु विपद्यते याति देहम् अयम् भुक्त्वा कदाचित् परमाम् गतिम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
संजायते संजन् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
pos=i
pos=i
जातु जातु pos=i
विपद्यते विपद् pos=v,p=3,n=s,l=lat
याति या pos=v,p=3,n=s,l=lat
देहम् देह pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
भुक्त्वा भुज् pos=vi
कदाचित् कदाचिद् pos=i
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s