Original

न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते ।भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक् ॥ ३५ ॥

Segmented

न हि अयम् कस्यचित् कश्चिद् न अस्य कश्चन विद्यते भवति एकः हि अयम् नित्यम् शरीरे सुख-दुःख-भाज्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भवति भू pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s