Original

तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः ।कृपणास्त्वनुतप्यन्ते जनाः संबन्धिमानिनः ॥ ३४ ॥

Segmented

तत्र न एव अनुतप्यन्ते प्राज्ञा निश्चित-निश्चयाः कृपणाः तु अनुतप्यन्ते जनाः सम्बन्धि-मानिनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
एव एव pos=i
अनुतप्यन्ते अनुतप् pos=v,p=3,n=p,l=lat
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
निश्चित निश्चि pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
कृपणाः कृपण pos=a,g=m,c=1,n=p
तु तु pos=i
अनुतप्यन्ते अनुतप् pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
सम्बन्धि सम्बन्धिन् pos=a,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p