Original

हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः ।कालसंचोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥ ३३ ॥

Segmented

हित्वा हित्वा हि अयम् प्रैति देहाद् देहम् कृत-आश्रयः काल-संचोदितः क्षेत्री विशीर्णाद् वा गृहाद् गृहम्

Analysis

Word Lemma Parse
हित्वा हा pos=vi
हित्वा हा pos=vi
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्रैति प्रे pos=v,p=3,n=s,l=lat
देहाद् देह pos=n,g=m,c=5,n=s
देहम् देह pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
आश्रयः आश्रय pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
संचोदितः संचोदय् pos=va,g=m,c=1,n=s,f=part
क्षेत्री क्षेत्रिन् pos=n,g=m,c=1,n=s
विशीर्णाद् विशृ pos=va,g=n,c=5,n=s,f=part
वा वा pos=i
गृहाद् गृह pos=n,g=n,c=5,n=s
गृहम् गृह pos=n,g=n,c=2,n=s