Original

यथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा ।पुण्यपापविनाशान्ते पुण्यपापसमीरितम् ।देहं विशति कालेन ततोऽयं कर्मसंभवम् ॥ ३२ ॥

Segmented

यथा एव उत्पद्यते किंचित् पञ्चत्वम् गच्छते तथा पुण्य-पाप-विनाश-अन्ते पुण्य-पाप-समीरितम् देहम् विशति कालेन ततो ऽयम् कर्म-संभवम्

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
गच्छते गम् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
पुण्य पुण्य pos=n,comp=y
पाप पाप pos=n,comp=y
विनाश विनाश pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पुण्य पुण्य pos=a,comp=y
पाप पाप pos=n,comp=y
समीरितम् समीरय् pos=va,g=m,c=2,n=s,f=part
देहम् देह pos=n,g=m,c=2,n=s
विशति विश् pos=v,p=3,n=s,l=lat
कालेन काल pos=n,g=m,c=3,n=s
ततो ततस् pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s