Original

महान्संधारयत्येतच्छरीरं वायुना सह ।तस्यास्य भावयुक्तस्य निमित्तं देहभेदने ॥ ३१ ॥

Segmented

महान् संधारयति एतत् शरीरम् वायुना सह तस्य अस्य भाव-युक्तस्य निमित्तम् देह-भेदने

Analysis

Word Lemma Parse
महान् महन्त् pos=n,g=m,c=1,n=s
संधारयति संधारय् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
वायुना वायु pos=n,g=m,c=3,n=s
सह सह pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भाव भाव pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
देह देह pos=n,comp=y
भेदने भेदन pos=n,g=n,c=7,n=s