Original

अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम् ।संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥ २९ ॥

Segmented

अथ वा स शरीराः ते गुणाः सर्वे शरीरिणाम् संश्रिताः तद्-वियोगे हि स शरीराः न सन्ति ते

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
pos=i
शरीराः शरीर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,comp=y
वियोगे वियोग pos=n,g=m,c=7,n=s
हि हि pos=i
pos=i
शरीराः शरीर pos=n,g=m,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p