Original

इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः ।तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥ २८ ॥

Segmented

इन्द्रियाणि च भावाः च गुणाः सप्तदश स्मृताः तेषाम् अष्टादशो देही यः शरीरे स शाश्वतः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
भावाः भाव pos=n,g=m,c=1,n=p
pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
सप्तदश सप्तदशन् pos=a,g=n,c=1,n=s
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अष्टादशो अष्टादश pos=a,g=m,c=1,n=s
देही देहिन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s