Original

जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः ।भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः ॥ २७ ॥

Segmented

जन्तुषु एकतमेषु एवम् भावा ये विधिम् आस्थिताः भावयोः ईप्सितम् नित्यम् प्रत्यक्ष-गमनम् द्वयोः

Analysis

Word Lemma Parse
जन्तुषु जन्तु pos=n,g=m,c=7,n=p
एकतमेषु एकतम pos=a,g=m,c=7,n=p
एवम् एवम् pos=i
भावा भाव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
विधिम् विधि pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
भावयोः भाव pos=n,g=m,c=6,n=d
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
प्रत्यक्ष प्रत्यक्ष pos=n,comp=y
गमनम् गमन pos=n,g=n,c=1,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d