Original

आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः ।सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः ॥ २६ ॥

Segmented

आनन्दः कर्मणाम् सिद्धिः प्रतिपत्तिः परा गतिः सात्त्विकस्य निमित्तानि भावान् संश्रयते स्मृतिः

Analysis

Word Lemma Parse
आनन्दः आनन्द pos=n,g=m,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
प्रतिपत्तिः प्रतिपत्ति pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सात्त्विकस्य सात्त्विक pos=a,g=m,c=6,n=s
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
संश्रयते संश्रि pos=v,p=3,n=s,l=lat
स्मृतिः स्मृति pos=n,g=f,c=1,n=s