Original

सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः ।कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा ॥ २५ ॥

Segmented

सात्त्विकाः च एव ये भावाः तथा राजस-तामसाः कर्म-युक्तान् प्रशंसन्ति सात्त्विकान् इतरान् तथा

Analysis

Word Lemma Parse
सात्त्विकाः सात्त्विक pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
भावाः भाव pos=n,g=m,c=1,n=p
तथा तथा pos=i
राजस राजस pos=a,comp=y
तामसाः तामस pos=a,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
सात्त्विकान् सात्त्विक pos=a,g=m,c=2,n=p
इतरान् इतर pos=n,g=m,c=2,n=p
तथा तथा pos=i