Original

इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि ।सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् ॥ २४ ॥

Segmented

इन्द्रियाणाम् व्युपरमे मनो ऽनुपरतम् यदि सेवते विषयान् एव तद् विद्यात् स्वप्न-दर्शनम्

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
व्युपरमे व्युपरम pos=n,g=m,c=7,n=s
मनो मनस् pos=n,g=n,c=1,n=s
ऽनुपरतम् अनुपरत pos=a,g=n,c=1,n=s
यदि यदि pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
विषयान् विषय pos=n,g=m,c=2,n=p
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
स्वप्न स्वप्न pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s