Original

इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा ।भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः ॥ २३ ॥

Segmented

इन्द्रियाणाम् स्व-कर्मभ्यः श्रमाद् उपरमो यदा भवति इन्द्रिय-संन्यासात् अथ स्वपिति वै नरः

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
स्व स्व pos=a,comp=y
कर्मभ्यः कर्मन् pos=n,g=n,c=5,n=p
श्रमाद् श्रम pos=n,g=m,c=5,n=s
उपरमो उपरम pos=n,g=m,c=1,n=s
यदा यदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
इन्द्रिय इन्द्रिय pos=n,comp=y
संन्यासात् संन्यास pos=n,g=m,c=5,n=s
अथ अथ pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
वै वै pos=i
नरः नर pos=n,g=m,c=1,n=s