Original

बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम् ।ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया ॥ २२ ॥

Segmented

बलम् षष्ठम् षड् एतानि वाचा सम्यग् यथागमम् ज्ञान-चेष्टा-इन्द्रिय-गुणाः सर्वे संशब्दिता मया

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
षष्ठम् षष्ठ pos=a,g=n,c=1,n=s
षड् षष् pos=n,g=m,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
वाचा वाच् pos=n,g=f,c=3,n=s
सम्यग् सम्यक् pos=i
यथागमम् यथागम pos=a,g=n,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
चेष्टा चेष्टा pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संशब्दिता संशब्दय् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s