Original

पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी ।विसर्गे च पुरीषस्य विसर्गे चाभिकामिके ॥ २१ ॥

Segmented

पायु-उपस्थौ विसर्ग-अर्थम् इन्द्रिये तुल्य-कर्मणी विसर्गे च पुरीषस्य विसर्गे च अभिकामिके

Analysis

Word Lemma Parse
पायु पायु pos=n,comp=y
उपस्थौ उपस्थ pos=n,g=m,c=1,n=d
विसर्ग विसर्ग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इन्द्रिये इन्द्रिय pos=n,g=n,c=1,n=d
तुल्य तुल्य pos=a,comp=y
कर्मणी कर्मन् pos=n,g=n,c=1,n=d
विसर्गे विसर्ग pos=n,g=m,c=7,n=s
pos=i
पुरीषस्य पुरीष pos=n,g=n,c=6,n=s
विसर्गे विसर्ग pos=n,g=m,c=7,n=s
pos=i
अभिकामिके अभिकामिक pos=a,g=m,c=7,n=s