Original

जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते ।गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥ २० ॥

Segmented

जल्पन-अभ्यवहार-अर्थम् मुखम् इन्द्रियम् उच्यते गमन-इन्द्रियम् तथा पादौ कर्मणः करणे करौ

Analysis

Word Lemma Parse
जल्पन जल्पन pos=n,comp=y
अभ्यवहार अभ्यवहार pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
गमन गमन pos=n,comp=y
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
तथा तथा pos=i
पादौ पाद pos=n,g=m,c=1,n=d
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
करणे करण pos=n,g=n,c=7,n=s
करौ कर pos=n,g=m,c=1,n=d