Original

आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः ।नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥ २ ॥

Segmented

आसीनम् देवलम् वृद्धम् बुद्ध्वा बुद्धिमताम् वरः नारदः परिपप्रच्छ भूतानाम् प्रभव-अप्ययम्

Analysis

Word Lemma Parse
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
देवलम् देवल pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
बुद्ध्वा बुध् pos=vi
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययम् अप्यय pos=n,g=m,c=2,n=s