Original

पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम् ।इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥ १९ ॥

Segmented

पाणि-पादम् च पायुः च मेहनम् पञ्चमम् मुखम् इति संशब्द्यमानानि शृणु कर्मेन्द्रियाणि अपि

Analysis

Word Lemma Parse
पाणि पाणि pos=n,comp=y
पादम् पाद pos=n,g=n,c=1,n=s
pos=i
पायुः पायु pos=n,g=m,c=1,n=s
pos=i
मेहनम् मेहन pos=n,g=n,c=1,n=s
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
इति इति pos=i
संशब्द्यमानानि संशब्दय् pos=va,g=n,c=2,n=p,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
कर्मेन्द्रियाणि कर्मेन्द्रिय pos=n,g=n,c=2,n=p
अपि अपि pos=i