Original

चित्तमिन्द्रियसंघातं मनो बुद्धिं तथाष्टमीम् ।अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥ १८ ॥

Segmented

चित्तम् इन्द्रिय-संघातम् मनो बुद्धिम् तथा अष्टमीम् अष्टौ ज्ञान-इन्द्रियाणि आहुः एतानि अध्यात्म-चिन्तकाः

Analysis

Word Lemma Parse
चित्तम् चित्त pos=n,g=n,c=2,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
संघातम् संघात pos=n,g=m,c=2,n=s
मनो मनस् pos=n,g=n,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
तथा तथा pos=i
अष्टमीम् अष्टम pos=a,g=f,c=2,n=s
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
ज्ञान ज्ञान pos=n,comp=y
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
एतानि एतद् pos=n,g=n,c=2,n=p
अध्यात्म अध्यात्म pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p