Original

पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् ।विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति ।इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति ॥ १७ ॥

Segmented

पूर्वम् चेतयते जन्तुः इन्द्रियैः विषयान् पृथक् विचार्य मनसा पश्चाद् अथ बुद्ध्या व्यवस्यति इन्द्रियैः उपलब्ध-अर्थान् सर्वान् यः तु अध्यवस्यति

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
चेतयते चेतय् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
पृथक् पृथक् pos=i
विचार्य विचारय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
पश्चाद् पश्चात् pos=i
अथ अथ pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
उपलब्ध उपलभ् pos=va,comp=y,f=part
अर्थान् अर्थ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अध्यवस्यति अध्यवसो pos=v,p=3,n=s,l=lat