Original

चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः ।मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥ १६ ॥

Segmented

चित्तम् इन्द्रिय-संघातात् परम् तस्मात् परम् मनः मनस्तः तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः

Analysis

Word Lemma Parse
चित्तम् चित्त pos=n,g=n,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
संघातात् संघात pos=n,g=m,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
मनस्तः मनस् pos=n,g=n,c=5,n=s
तु तु pos=i
परा पर pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
बुद्धितः बुद्धि pos=n,g=f,c=5,n=s
परः पर pos=n,g=m,c=1,n=s