Original

दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा ।उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा ॥ १३ ॥

Segmented

दर्शनम् श्रवणम् घ्राणम् स्पर्शनम् रसनम् तथा उपपत्त्या गुणान् विद्धि पञ्च पञ्चसु पञ्चधा

Analysis

Word Lemma Parse
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
श्रवणम् श्रवण pos=n,g=n,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
स्पर्शनम् स्पर्शन pos=n,g=n,c=1,n=s
रसनम् रसन pos=n,g=n,c=1,n=s
तथा तथा pos=i
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पञ्चसु पञ्चन् pos=n,g=m,c=7,n=p
पञ्चधा पञ्चधा pos=i